On what basis is the varna of a soul decided? (Four varnas – brahman, vaishya, kshatriya, and sudra) चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ cātur-varṇyaṁ mayā sṛṣṭaṁ guṇa-karma-vibhāgaśaḥ tasya kartāram api māṁ viddhy akartāram avyayam [BG 4.13] Definition: According to the three modes of material nature…